SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटीक एवाभिनिबोधिकं. आभिनिबोधिकशब्देन मतिज्ञानमुच्यते. पंचेंद्रियैः समनस्कैरुत्पन्नमित्यर्यः, तृतीयमवधिज्ञानं, अवेत्यधोऽधो विस्तारभावेन धावतीत्यवधिर्मर्यादा, अवधिनोपलक्षितं ज्ञानमवधिज्ञानमुच्यते. कोऽर्थः? यद् ज्ञानं मर्यादासहितं स्यात् , तत्तृतीयं ज्ञानं. अथ चतुर्थं मनोज्ञानं, मनःशब्देन मनोद्रव्यपर्यायाः, तेषु मनोद्रव्यपर्यायेषु मनोद्रव्यपर्यायाणां नामभेदकारणज्ञानं मनोज्ञानं. यस्य कस्यचिन्मनःपुद्गला याक्खभावेन वर्तते, तेषां तादृप्रकारेण ज्ञानं मनःपर्यायज्ञानमित्यर्थः. पंचम केवलमेकं सकलमनंतं च ज्ञानं केवलज्ञानं, केवलं च तद् ज्ञानं च केवलज्ञानं, यस्योदये सत्यन्येषां ज्ञानानामकिंचित्करवं भवतीति भावः. यद्यपि नंदीसूत्रादौ पूर्व मलिज्ञानमुक्तं, अन बादौ श्रुतग्रहणं कृतं, तच्छेषज्ञानानां स्वरूपं श्रुतज्ञानेनैव ज्ञेयत्वात्सर्वाण्यपि ज्ञानानि श्रुतज्ञानानीत्यर्थः. ॥ ४॥ ॥ मूलम् ॥-एयं पंचविहं नाणं । दवाण य गुणाण य॥पजवाणं च सवेसिं । नाणं नाणीहि | देसियं ॥५॥ व्याख्या-एतत्पंचविधं ज्ञानं सर्वेषां द्रव्याणां गुणानां पर्यायाणां च यद् ज्ञानं तद् ज्ञानिभिः केवलिभिर्देशितं कथितं. ज्ञायते यत्तद् ज्ञानमिति भावव्युत्पत्तिः ॥५॥अथ द्रव्यलक्षणमाह. AASAS5 ॥९४७॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy