________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीकं
॥९४६॥
संयमरूपं, चरित्रमेव चारित्रं, तदिह सम्यग्चारित्रमेव ज्ञेयं. तथा चतुर्थ तपःकारणं, तप्येत कर्मवगोंऽनेनेति तपः, येन कर्मवर्गः प्रज्ज्वलति तत्तपो द्वादशविध. अत्र तपसश्चारित्रात्पृथगुपादानं कर्मक्षये तपसोऽसाधारणकारणत्वख्यापनार्थ. ॥ २॥ एतदनुवादद्वारेण फलमाह
॥ मूलम् ॥-नाणं च दंसणं चेव । चरितं च तवो तहा ॥ एयमग्गमणुपत्ता । जोवा गच्छंति | सग्गइं ॥३॥ व्याख्या-जीवा भव्यजीवा इमं मार्गमनुप्राप्ताः संतः सद्गतिं मोक्षगतिं गच्छंति. इमं
माग कं? ज्ञानं च पुनर्दशनं, च पुनश्चारित्रं, तथा तपो जिनाज्ञाशुऊं द्वादशविधमित्यनेन ज्ञानदर्शहै नचारित्रतपांसि मोक्षमार्गः, ये पुरुषा अत्र सावधानास्ते मोक्षगामिनो ज्ञेया इति भावः ॥ ३॥
॥ मूलम् ॥-तत्थ पंचविहं नाणं । सुयं आभिणिबोहियं ॥ ओहिनाणं च तइयं । मणनाणं |च केवलं ॥४॥ व्याख्या-तत्र ज्ञानादिषु मध्ये पंचविधं पंचप्रकारं ज्ञानं कथितं. तान् प्रकारानाहप्रथमं श्रुतं श्रुतज्ञानं, अक्षरशब्दात्मकं द्वादशांगीरूपं, श्रूयते यत्तत् श्रुतं श्रुतज्ञानं भावश्रुतं गृह्यते. द्वितीयमाभिनिबोधिक, अभिमुखो नियतः स्वस्य विषयस्य बोधो यस्मात्सोऽभिनिबोधः, अभिनिबोध
45
॥९४६॥
For Private And Personal Use Only