________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
उत्तरा
सटोर्क
॥६४६॥
-
-
चार्या आकारिता आगताः. नमुचिना भणिता भो जैनाचार्याः! यो यदा ब्राह्मणो वा क्षत्रियो वा राज्यं प्राप्नोति, स तदा पाखंडिभिरागत्य दृष्टव्यः, इयं लोकस्थितिः, यतो राजरक्षितानि तपोधनानि भवंति. यूयं पुनः स्तब्धाः सर्वपाखंडषका निर्मर्यादा मां निंदथ, अतो मदीयं राज्यं मुक्त्वाऽन्यत्र यथासुखं व्रजत ? यो युष्माकं मध्ये कोऽपि नगरे भ्रमन् द्रक्ष्यते स मे वध्यो भविष्यति. सुत्रताचार्यैरुक्तं राजन्नस्माकं राजवर्धापनाचारो नास्ति, तेन वयं त्वद्वर्धापनकृते नायाताः, न च वयं किंचिनिंदामः, किंतु समभावास्तिष्टामः. ततः स रुष्टः प्रतिभणति यदि श्रमणं सप्तदिनोपर्यहं दक्षिष्ये तमहमवश्यं मारयिष्यामि, नात्र संदेहः. एतन्नमुचिवाक्यं श्रुत्वाचार्याः स्वस्थानमायाताः, सर्वेऽपि साधवः पृष्टाः, किमत्र कर्तव्यं ? तत एकेन साधुना भणितं, यथा सदा सेविततपोविशेषो विष्णुकुमारनामा महामुनिः सांप्रतं मेरुपर्वतचूलास्थो वर्तते, स च महापद्मचक्रिणो भ्रातास्त, ततस्तद्वचनादयमुपशमिष्यति. आचार्यरुक्तं तदाकारणार्थ यो विद्यालब्धिसंपन्नः स तत्र बजतु? तत एकेन साधुनोक्तमहं मेरुचूलां यावद्गगने गंतुं शक्तोऽस्मि, पुनःप्रत्यागंतुं न शक्तोऽस्मि, गुरुणा
-
-
-
C+
For Private And Personal Use Only