________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥३२५॥
900000000000000000000
यत्तव निराशत्वं मया तदानों कृतं तत्क्षंतव्यं. मुनिरूचेऽहो व्यंतर! या त्वया तदा माया कृता स मम भवहारिणी जाता, तेन मम भवतोपकृतं, न किंचिदपराद्धं. एवमुक्त्वा स मुनिर्धर्माशिषं दत्वान्यत्र विजहार. अथ प्राग्भववृत्तांतं श्रुत्वा सा कन्या जातिस्मरणभागभूत्, तदा प्राग्जन्मजनकं तं व्यं-14 तरमाह हे तात! तं पूर्वभवपतिं मे मेलय? व्यंतरःप्राह स ते प्राग्भवभर्ता जितशत्रुनृपतिर्देवीभूय च्युतः सांप्रतं सिंहरथो नाम राजा जातोऽस्ति, स गंधारदेशे पुंडूवर्धननगरादश्वापहृतोऽत्र समायास्यति, स हि त्वामत्रैव सकलसामग्ऱ्या परिणेष्यति, यावत्स इह भ्येति तावत्वमत्रैव तिष्टेत्युक्त्वा स व्यंतरः सुराचले शाश्वतजिनबिंबानि नंतुं गतवान् . इमं सर्ववृत्तांतं कथयित्वा सा कन्या राजानं प्रत्याह हे खामिंस्त्वमत्र मद्भाग्याकर्षितः समायातः. सिंहरथराजापीमां पूर्वभवकथां श्रुत्वा पूर्वभवश्वशुरो व्यंतरः स्मृतः पुनस्तत्रागात्, दिव्यवादित्रनिर्घोषं कृतवान् , मध्याहे जिनबिंबान्यभ्यर्च्य नृपोऽभुंक्त. ततस्तेन व्यंतरेण पूरिताशेषवांछितोऽसौ नृपतिस्तत्र मासमेकं स्थितवान्.चरकालेन खराज्यानिष्टशंकी राजा तां दयितांप्रतीदमाह प्रिये! प्रबलो वैरिव्रजो मे राज्यमुपद्रोष्यति, ततोऽहं वपुरं यामि. द
00000000000000000000
॥३२५॥
For Private And Personal Use Only