________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥३२४॥
1000000000003000000
जातिस्मरणमुत्पन्नं, असा शासनदेवीप्रदत्तवेषश्चारणश्रमणो यतिरमृत्. अथ स व्यंतरस्तया पुत्र्या सह तं श्रमणं ननाम, जीवंती तां पुत्रीं वीक्ष्य स चारणश्रमणस्तं व्यंतरं नमंतमपृच्छत् किमिदर्मिद्रजालं मया दृष्टं ? व्यंतरः प्राह तव पुत्रशत्रू मिथो वियुध्य मृतो, इयं च कन्या जीवंत्यपि मृता| दर्शिता, मुनिः प्राह कथं त्वया माया कृता? स व्यंतरः स्मृत्वैवमाह हे मुनिनायकैतत् शृणु ? क्षितिप्रतिष्टनृपतेर्जितशत्रोरियं प्राग्भवे पन्यभवत्, चित्रांगदनाम्नश्चित्रकृतो ममैषा पुत्र्यभवत्, एतया 121 प्राग्भवेत्यसमये मम नमस्कारा दत्ताः, तत्प्रभावादहं व्यंतरो जातः, एषापि मृता देवी जाता, देवीत्वमनुभूय तव सुतात्र भवे जाता, तेन विद्याधरेणापहृत्यात्र चैत्ये मुक्ता, वासवाख्यखेचरेणावासं कृत्वा विवाहसामग्री मेलयित्वा विवाहः कर्तुमारब्धः. ततश्च कनकतेजनामा वृद्धभ्राता समायातः. ततो द्वौ क्रुद्धौ दुर्धर्षयुद्धेऽन्योन्यशस्त्रघातेन मरणमापतुः, असावपि भ्रातृशुचार्दिता स्थिता. अन्येद्युर्यात्रार्थमायातेन मया सा दृष्टा, एतस्या बंधौ चौरे च मृते यावदिमामहमाश्वासयामि तावद्भवंतोऽत्र प्राप्ताः, मया विमृष्टमियमनेन जनकेन समं मा यात्विति मयतस्या गोपनमाया विहिता,
000000000000000000000
॥३२४॥
For Private And Personal Use Only