________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा- भंगी यथा-सिहत्ताए निक्खमंति सिहत्ताए विहरंति. सियालत्ताए निक्खमंति सियालत्ताए ॥ ५२२॥
विहरंति. सिहत्ताए निक्खमंति सियालत्ताए विहरंति. सियालत्ताए निक्खमंति सिहत्तााए विहरंति. Pएवं चतुर्भग्युक्ता. तत्र सर्वोत्तमा सिंहतया निःक्रमणं सिंहतया च पालनं, तच्च यथा स्यात्तथा
॥१॥ पुनराह। ॥ मूलम् ॥-रागोवरयं चरिज लाढे । विरए वेयवियायरक्खिए ॥ पन्ने अभिभूय सबदंसी
जे। कम्हिवि न मुच्छिए स भिक्खू ॥२॥ व्याख्या-पुनः स भिक्षुरित्युच्यते. स इति कः? यो परागोपरतं यथा स्यात्तथा रागरहितं यथा स्यात्तथा चरेत्. परं कीदृशः सन्? विरतोऽसंयममार्गा
निवृत्तः, पुनः कीदृशः सन् ? वेदविदात्मरक्षितः, वेद्यते ज्ञायतेऽर्थोऽनेनेति वेदः सिद्धांतस्तस्य वेदनं विद् ज्ञानं वेदवित् सिद्धांतज्ञानं, तेनात्मा रक्षितो दुर्गतिपतनायेन स वेदविदात्मरक्षितः. पुनः कीदृशः ? पन्ने प्राज्ञो हेयोपादेयबुद्धिमान्. पुनयोंऽभिभूय परीषहान् जित्वा तिष्टतीत्यध्याहारः. पुनः कीदृशः? सर्वदर्शी, सर्व प्राणिगणमात्मवत्पश्यतीति सर्वदर्शी. पुनर्यः कस्मिंश्चित्सचित्ताचित्तवस्तुनि
For Private And Personal Use Only