________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१२४०॥
64 অ%%,
www.kobatirth.org
॥ मूलम् ॥ -- उराला य तसा जे उ । चउब्विहा ते पकित्तिया । वेइंदिय तेंदिय । चउरो पंचेंदिया चेव || २७ ॥ व्याख्या - ये उदारास्त्रसा द्वींद्रियादयस्ते चतुर्विधाः प्रकीर्तिताः, द्रियाः १, त्रींद्रियाः २, चतुरिंद्रियाः ३, पंचेंद्रियाः ४. चैव पदपूरणे. एते सा उदारा बृहच्छरीराः ॥ २७ ॥
॥ मूलम् ॥ - वेंदिया य जे जीवा । दुविहा ते पकित्तिया ॥ पजत्तमपजत्ता । एवमेए सुणेह मे ॥ २८ ॥ व्याख्या - इद्रियाः कायरसनेंद्रिययुक्ता जीवास्ते द्विविधाः प्रकीर्तिताः ते के द्वींद्रियाः ? पर्याप्ता अपर्याप्ताश्च एवममुना प्रकारेणैते द्वींद्रियाः संतीति वाक्यं मे कथयतो यूयं शृणुत ? ॥ २८ ॥
॥ मूलम् ॥ -- किमिणो सोमंगला चेव । अलसा मायवाहया ॥ वासीमुहा य सिप्पीय । संखा | संखणगा तहा ॥ २९ ॥ पल्लोयाणुपल्ल्या चेत्र । तहेव य वराडगा ॥ जलूगा जालगा चैव । चंदणा य तव य ॥ ३० ॥ व्याख्या- कृमयोऽपवित्रजीवाः, च पुनः सोमंगला द्वींद्रियजीवविशेषाः, अलसा वर्षाकाले मृत्तिकोद्भवाः, मातृवाहकाश्रूडेलगिजाई इति लोकप्रसिद्धिमंतो द्वीद्रियजीवाः वासीमुखा वासीसदृशवदना जीवाः, तथा शुक्तयो मुक्ताफलयोनयः, शंखा वृद्धजलजाः, तथा शंखनका लघवो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥१२४० ॥