SearchBrowseAboutContactDonate
Page Preview
Page 1171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie ॥१२४१॥ | वर्षासु मृत्तिकोद्भवाः ॥ २२॥ पल्लकाश्च पुनरणुपल्लकास्तथैव वराटकाः कपर्दकाः, जलूका रुधिरपाः, || सटोकं जालका अपि हींद्रियजीवविशेषाः, तथैव चंदना अक्षाः, येषामवयवाः स्थापनायां स्थाप्यंते. दींद्रियाणां मध्ये केचित्प्रसिद्धाः केचिदप्रसिद्धाः संति. ॥ ३०॥ ॥ मूलम् ॥-इइ बेंदिया एए-णेगहा एवमाइआ ॥ लोएगदेसे ते सके । न य सवत्थ वियाहिया ॥ ३१ ॥ व्याख्या-इत्यमुना प्रकारेणैते द्वींद्रिया एवमादयोऽनेकधा अनेकनामानो वर्तन्ते. सर्वे दींद्रिया जीवा लोकैकदेशे चतुर्दशरज्ज्वात्मकलोकस्यैकदेशे जलाश्रयादो तिष्टंति, सर्वत्र न व्याख्याताः संति. ॥ ३१॥ ॥ मूलम् ।।-संतई पप्पणाईया। अपजबसियावि य॥ ठिई पडुच्च साईया । सपजवसियाविय ॥३२|| व्याख्या-ते द्वींद्रियाः संततिं प्राप्य प्रवाहमाश्रित्यानादयस्तथाऽपर्यवसिता अपि संति. स्थिति | भवस्थितिं कायस्थितिं च प्रतीत्य सादिकाः सपर्यवसिता अपि संति. ॥३२॥ पूर्वं भवस्थिति वदति ॥१२४१॥ ॥ मूलम् ॥-वासाइं बारसे चेव । उकोसेणं वियाहिया ॥३दियआउठिई। अंतोमुहत्तं जह For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy