________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
AC+%
॥१२४२॥
नियं ॥ ३३॥ व्याख्या-द्वींद्रियाणां द्वादशवर्षाण्यायुःस्थितिरुत्कृष्टा व्याख्यातास्ति, जघन्यतोत-| सटोर्क | मुंहत, नवसमयादारभ्य किंचिदूनं घटिकाद्वयमायुषः स्थितिर्व्याख्याता. ॥३३॥अथ कायस्थितिमाह-₹
॥ मूलम् ॥--संखिजकालमुक्कोसं | अंतोमुहत्तं जहन्नियं ॥ ३दियकायठिई । तं कायं तु अमंचओ॥३४॥ व्याख्या-दींद्रियजीवानां तं स्वकीयकायं द्वींद्रियकायममुंचतां कायस्थितिरुत्कृष्टा संख्येयकालं स्थितिः जघन्यतातर्मुहूत स्थितिरस्तीत्यर्थः ॥ ३४ ॥ अथ कालस्यांतरमाह१ ॥ मूलम् ॥-अणंतकालमुक्कोसं । अंतोमुहृत्तं जहन्नयं ॥ बेइंदियजीवाणं । अंतरेयं वियाहियं
॥३५॥ व्याख्या-दींद्रियजीवानां खकीययोनित्यागे सत्यपरस्मिन् काये उत्पद्य पुनींद्रिययोनावेवोत्पद्यते, तदोत्कृष्टमंतरमनंतकालं, जघन्यतोतर्मुहत कालस्यांतरं भवति. यदा हि द्वींद्रियो जोवः स्वयोनेश्च्युत्वा वनस्पतावुत्पद्यते, तदानंतं कालं तिष्टति. ततोऽनंतकालस्यांतरं भवति. पश्चा| पुनींद्रियत्वे उत्पद्यते इत्यर्थः ॥ ३५॥
। मूलम् ॥-एएसि वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओ वावि । विहाणाइ
ARACK ACCORNER
5॥१२४२॥
For Private And Personal Use Only