________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१२४३ ॥
*
www.kobatirth.org
| सहस्सओ || ३६ || व्याख्या - एतेषां द्वींद्रियाणां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्च | सहस्रशो बहूनि विधानानि भेदा भवतीति शेषः ॥ ३६ ॥ अथ त्रींद्रियानाह - ॥ मूलम् ॥ तेंदिया उ जे जीवा । दुविहा ते पकित्तिया । पजत्तमपजत्ता । तेसिं भेए सुणेह मे ॥ ३७ ॥ व्याख्या - ये त्रींद्रियजीवाः शरीररसनाम्राणेंद्रियत्रययुक्तास्ते पर्याप्तापर्याप्तभेदेन द्विविधाः प्रकीर्तिताः तेषां त्रींद्रियजीवानां भेदान् मे मम कथयतो यूयं शृणुत ॥ ३७ ॥
॥ मूलम् ॥ -- कंपिपीलिउहंसा । उक्कलुद्देहिया तहा ॥ तणहारकट्टहारा | मालूगा पत्तहारगा ॥ ३८ ॥ कप्पासहंमि जाया । तिंदुगा तंउसमिंजगा || सदावरी य गुम्मी य । बोधवा इंदगायगा ॥ ॥ ३९ ॥ इंदगोवगमाईया - णेगविहा एवमाईओ | लोएगदेसे ते सवे । न सवत्थ वियाहिया ॥४०॥ व्याख्या--' कुंथूपिपीलिउहंसा' कुंथुर्लघुशरीरस्त्रींद्रियजीवः, पिपीलिः कीटिका, उद्देशास्त्रींद्रियजातिविशेषाः, उत्कलिको जंतुविशेषः, तथोपदेहिका तृणहारकाष्टहारा एतेऽपि त्रींद्रियजीवविशेषाः, मालूकाः पत्रहारकाः, एतेऽपि त्रीदियजीवविशेषाः ॥ ३८ ॥ कर्पासास्थिजातास्तिंदुकाः, पुनस्तंतुसमिंजिका
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥१२४३ ॥