SearchBrowseAboutContactDonate
Page Preview
Page 1169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥१२३९॥ GUC www.kobatirth.org तामसंख्यकालमुत्कृष्टा स्थितिर्व्याख्याता, जघन्यिका स्थितिरंतर्मुहूर्त भवति वायुकायाच्च्युत्वा पुनर्वायुकाये एवोत्पद्यते, तदोत्कृष्टाऽसंख्येयकालं, जघन्यतश्चाप्यंतर्मुहूर्त स्थितिर्व्याख्यातेत्यर्थः ॥२४॥ ॥ मूलम् ॥ अनंतकालमुकोसं । अंतोमुहुतं जहन्नयं ॥ विजढम्मि सए काए । वाउजोवाणमंतरं ॥ २५ ॥ व्याख्या - अथ कालस्यांतरमाह - वायुजीवानां स्वकीये काये त्यक्ते सत्युत्कृष्टमनंतकालं, जघन्यमंतर्मुहूर्तमंतरं भवति एतावता वायुकायस्थो जीवो वायुकायाच्च्युत्वाऽपरस्मिन् काये उत्पद्य पुनर्वायुका उत्पद्यते, तदा कियत्कालस्यांतरं भवति ? तदोत्कृष्टतोऽनंतकालस्यांतरं भवति, जघन्यतश्चांतर्मुहूर्तमंतरं भवति ॥ २५ ॥ ॥ मूलम् ॥ - एएसिं वन्नओ चेव । गंधओ रसफासओ । संठाणादेसओ वावि । विहाणाइ सहस्सो ॥ २६ ॥ व्याख्या- एतेषामुत्कलिकादिवायूनां वायुकायजीवानां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि बहवो भेदा भवतीत्यर्थः ॥ २६ ॥ एवं तेजोवा|युत्रसानुक्त्वोदारत्रसानाह - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ||॥१२३९ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy