________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा
चउविहं ॥ २१ ॥ व्याख्या--सूक्ष्मा वायुकायजीवाः सर्वस्मिश्चतुर्दशरज्ज्वात्मकलोके स्थिताः संति.
बादरा वायुकायजीवा लोकैकदेशे स्थिताः संतोति क्षेत्रविभाग उक्तः. इतोऽनंतरं तेषां वायुकायजो॥१२३८॥
वानां चतुर्विधं कालविभागं वक्ष्ये. ॥ २१ ॥
॥ मूलम् ॥-संतई पप्पणाइया। अपज्जवसियावि य॥ ठिई पडुच्च साईया । सपजवसियावि काय ॥ २२ ॥ व्याख्या-संततिं प्रवाहमार्गमाश्रित्य वायुकायजीवा अनादयस्तथाऽपर्यवसिता अपि. | पुनः स्थितिं प्रतीत्य ते सादिकाः सपर्यवसिताश्च वर्तन्ते. ॥ २२ ॥
॥ मूलम् ॥-तिन्नेव सहस्साई। वासाणुकोसिया भवे ॥ आउठिई वाऊणं । अंतोमुहत्तं जहनिया ॥ २३ ॥ व्याख्या-वायुकायजीवानां त्रोण वर्षसहस्राण्युत्कृष्टायुःस्थितिर्भवति. जघन्यिका स्थितिरंतर्मुहत भवति. ॥ २३ ॥
॥ मूलम् ॥-असंखकालमुक्कोसं। अंतोमुहत्तं जहन्नयं ॥ कायठिई वाऊणं । तं कायं तु अमुंचओ ॥ २४ ॥ व्याख्या-अथ कायस्थितिमाह-वायूनां वायुकायजीवानां स्वं कायं वायुकायममुंच
AkCOCONSCRECRACIOLA0
॥१२३८
For Private And Personal Use Only