SearchBrowseAboutContactDonate
Page Preview
Page 1167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥ मूलम् ||-बायरा जे उ पजता । पंचहा ते पकित्तिया ॥ उक्कलिया मंडलिया। घणगुंजा 12 सटोकं सुद्धवाया य ॥ १९ ॥ व्याख्या-ते बादरा वायुकायजीवाः पर्याप्तापर्याप्तास्ते पुनः पंचधा प्रकी॥१२३७॥ तताः, पंच कथनमात्रतः, वायवो ह्यनेकविधाः संति. उत्कलिकावायुर्यः स्थित्वा स्थित्वा वाति १. मंडलिकावायुर्वातलिकावायुः २. घनो घनरूपो वायुर्घनवायू रत्नप्रभायधोवर्ती, घनोदधिस्तु विमा| नानामाधारो हिमपटलकल्पो महावायुः ३. गुंजन वातीति गुंजावायुः ४. शुद्धा वायवः स्तोकं स्तोकं ये वांति. ॥ १९ ॥ ॥ मूलम् ॥-संवगवाया य-णेगहा एवमाईआ || एगविहमनाणत्ता। सुहमा ते वियाहिया ॥ २०॥ व्याख्या-संवर्तकवायवस्ते, यैर्वायुभिस्तृणादय एकस्मात्स्थानात्स्थानांतरं नीयंते, एवमा5दयोऽनेकधा व्याख्याताः. परं वायुजातिसामान्येनेकविधा अनानात्वास्तीर्थकरैस्ते सूक्ष्मवायुकायजोवा व्याख्याताः. ॥ २०॥ 14॥१२३७॥ ॥ मूलम् ॥--सुहुमा सबलोयम्मि । लोगदेसे य बायरा ॥ एतो कालविभागं तु । तेसिं वुच्छं । For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy