________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥७९२॥
xtCANCEBCALCREASICAL
॥ मूलम् ॥-सबोसहीहिं पविओ। कयकोउअमंगलो॥ दिवजुअलं परिहिओ। आहरणेहिं विभूसिओ ॥९॥ व्याख्या-अथारिष्टनेमिकुमारः क्रोष्टुक्यर्पितलग्ने सर्वाभिरौषधीभिः, जयाविजयाशल्यविशल्याऋद्धिवृध्यादिभिः स्नपितः, पुनः कृतकौतुकमंगलः, पुनः कीदृशः? परिधृतदिव्ययुगलः, परिहितं दिव्यं विवाहप्रस्तावाद्देवदूष्ययुगलं येन स परिहितदिव्ययुगलः, प्राकृतत्वाच्छब्दविपर्ययः. पुनः कीदृशः? आभरणैः कुंडलमुकुटहारादिभिर्विभूषितोऽलंकृतः॥९॥
॥ मृलम् ॥—मत्तं च गंधहत्थिं च । वासुदेवस्स जिगं ॥ आरूढो सोहई अहियं । सिरे चूडामणि जहा ॥ १०॥ व्याख्या-च पुनररिष्टनेमिकुमारो वासुदेवस्य ज्येष्टकं मत्तं गंधहस्तिनमारूढोऽधिकं शोभते. क इव? शिरसि मस्तके चूडामणिरिव, यथा मस्तके मुकुटः शोभते, तथा नेमिः सर्वेषां यादवानां मध्ये चूडामणिसदृशो विराजते. ॥१०॥
॥मूलम् ॥-अह उस्सिएण छत्तेण । चामराहियसोहिओ॥दसारचक्केण य सो। सवओप|रिवारिओ॥११॥ चउरिंगिणीए सेणाए। रइयाए जहक्कम ॥ तुडीयाण सन्निनाएण। दिवेणं
BAKASHAADHAR CASS
P॥७९२॥
For Private And Personal Use Only