________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
COM
॥७९३१
4-k
-
भविस्सई ॥ १९ ॥ व्याख्या-तदा नेमिकुमारः किं चिंतयतीत्याह-यदि मम विवाहादिकारणेनैते सुबहवः प्रचुरा जीवा हनिष्यंते मारयिष्यंते, तदैतद्धिंसाख्यं कर्म परलोके परभवे निःश्रेयसं कल्याणकारि न भविष्यति परलोकभीरुत्वस्यात्यंतमभ्यस्ततयैवमभिधानं, अन्यथा भगवतश्चरमदेहत्वादतिशयज्ञानत्वाच्च कुत एवंविधा चिंतेत भावः ॥ १९ ॥
॥ मूलम् ।।-सो कुंडलाण जुअलं । सुत्तगं च महाजसो ॥ आभरणाणि य सवाणि । सारहिस्स पणाभए ॥ २० ॥ व्याख्या-स नेमिकुमारो महायशाः, नेमिनाथस्याभिप्रायात् सर्वेषु जीवेषु बंधनेभ्यो मुक्तेषु सत्सु सर्वाण्याभरणानि सारथये प्रणामयति ददाति. कानि तान्याभरणानि? कुंडलानां युगलं, पुनः सूत्रकं कटीदवरकं, चकारादाभरणशब्देन हारादोनि सर्वांगोपांगभूषणानि सारथेर्ददौ. ॥ २०॥
॥ मूलम् ॥-मणपरिणामे य कए । देवा य जहोइयं समोइन्ना ॥ सबढीए सपरिसा। नि&| खमणं तस्स काउं जे ॥ २१ व्याख्या-तस्मिन्नेमिकुमारे मनःपरिणामे चित्ताभिप्राये दीक्षां प्रति-टू
2-1
HORECAROOPERCO50
RLOCIET--50
For Private And Personal Use Only