________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा- इणमववी ॥१४॥ युग्मं ॥ व्याख्या-अथानंतरं स नेमिकुमारः सारथिमिदमब्रवीत्, किं कृत्वा? तत्र || सटार्क ॥७९४॥
विवाहमंडपासन्ने निर्यन्नधिगच्छन् भयद्वतान् भयव्याकुलान् प्राणान् जीवान स्थलचरान मृगश शकशृकरतित्तिरलावकादीन् मांसाथ भक्षितव्यान् 'पासित्ता' इति विचार्य दृष्ट्वा तादृशान् हृदि निधाय, कथंभूतान् प्राणान् ? वाटकर्भित्तिभिः कंटकवाटिकादिभिर्वा निरुद्धानतिशयेन यंत्रितान्, पुनः पंजरैलोहवंशशलाकादिविनिर्मितेः पक्षिनियंत्रणस्थानः संनिरुद्धान् , अत एव सुदुःखितान्. पुनः कीदृशान् ? जीवितांतं संप्राप्तान्, ते प्राणिन एवं जानंत्यस्माकं मरणमागतं, कुतोऽस्माकं जीवितमिति मरणदशां संप्राप्तान्. कीडशो नेमिकुमारः? महाप्राज्ञो महाबुद्धिसहितः, अर्थाद् ज्ञानत्रयेण विस्तीर्णबुद्धिरित्यर्थः ॥१५॥
॥ मूलम् ॥–कस्स अट्ठा इमे पाणा । एते सवे सुहेसिणो ॥ वाडेहिं पंजरेहिं च । संनिरुद्धा 8| य अच्छिहि ॥१६॥ व्याख्या-सारथिं किमब्रवीदित्याह-हे सारथे! इमे प्रत्यक्षं दृश्यमानाः सर्वे |8७९॥
प्राणा वाटकैश्च पुनः पंजरैः संनिरुद्धा अत्तंयं नियंत्रिताः कस्यार्थं कस्य हेतोः? ' अच्छिहि' इति
For Private And Personal Use Only