________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ७९५ ॥
t
www.kobatirth.org
तिष्टंति कीदृशा इमे प्राणाः ? सुखार्थिनः सर्वे संसारिणो जीवाः सुखार्थिनः संति, किमर्थं दुःखिनः क्रियते ? भगवान् जानन्नपि जीवदयाप्रकटीकरणार्थं सारथिं पप्रच्छेति भावः ॥ १६ ॥
स्वा
॥ मूलम् ॥ अह सारही तओ भणइ । एए भद्दा उ पाणिणो ॥ तुजं विवाहकजंमि । भोयावेउं बहुं जणं ॥ १७ ॥ व्याख्या - अथ नेमिकुमारवाक्यश्रवणानंतरं ततः सारथिर्भणति, मिन्नेते भद्राः प्राणिनो युष्माकं विवाहकार्ये बहुजनान् यादवलोकान् भोजयितुमेकत्र मेलिताः संति. ॥ मूलम् ॥ - सोऊण तस्स वयणं । बहुपाणिविणासणं ॥ चिंतेइ से महापन्ने । साणुको जिए हिओ ॥ १८ ॥ व्याख्या से इति स नेमिकुमारस्तस्य सारथेर्वचनं श्रुत्वा चिंतयति. कीदृशः सः ? महाप्राज्ञो महाबुद्धिमान्, पुनः कीदृशः सः ? जीवे हितो जीवविषये हितेप्सुः पुनः कीदृशः ? सानुक्रोशः, सह अनुक्रोशेन वर्तते इति सानुक्रोशः सदयः, अथवा जीवे हि निश्चयेन सानुक्रोशः सकरुणः, तु शब्दः पादपूरणे. कीदृशं सारथेर्वचनं? बहुप्राणिविनाशनं बहुजीवानां विघातकारकं ॥ ॥ मूलम् ॥ - जइ मज्झ कारणा एए। हन्नंते सुबहुजिया ॥ न मे एयं तु निस्सेयं । परलोए
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥७९५ ॥