________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा-10 गयणं फुसा ॥ १२ ॥ एयारिसीए इडीए । जुईए उत्तमाइय ॥ नियगाओ भवणाओ। णिज्जाओ || सटोर्क
वहिपुड़वो ॥ १३॥ तिमृभिः कुलकं ॥ व्याख्या-अथानंतरं वृष्णिपुड़वो नेमिकुमारो निजकाद्भव॥७९६॥
नात्स्वकीयगृहादेताश्या समीपतरवर्तिन्या ऋध्या, पुनरुत्तमया प्रधानया ग्रुत्या दीप्त्या पाणिग्रहणाय निर्गतः, उग्रसेनगृहंप्रति स्वमंदिरान्निःसृत इत्यर्थः. कीदृश्या ऋध्ध्या? तां ऋद्धिपद्धतिमाहस नेमिकुमार उच्छ्रितेनोच्चैः कृतेन छत्रेण मेघाडंबरछत्रेण, च पुनश्चामराभ्यामुभयपार्श्वयो/ज्यमानः शोभितः, पुनः स नेमिकुमारो दशार्हचक्रेण यादवसमूहेन सर्वतः परिवृतः ॥ ११ ॥ पुनः कीदृशः? चतुरंगिण्या सेनया परिवृतः, पुनः कीदृशः? त्रुटितानां तूर्याणां भेरिमृदंगपटहकरतलतालादीनां , दिव्येन देवयोग्येन सन्निनादेन सम्यक्शब्देन सहितः. कीदृशेन तुर्याणां निनादेन ? गगनस्पृशा, | गगनं स्पृशतीति गगनस्पृक्, तेनाकाशव्यापिना. ॥ १३ ॥ ॥ मूलम् ॥-अह सो तत्थ निजंते । दिस्स पाणे भयदए ॥ वाडेहिं पंजरेहिं च । संनि
॥७९६॥ | रुद्धे सुदुक्खिए ॥ १४ ॥ जीवियंतं तु संपत्ते । मंसट्टा भक्खियवए ॥ पासित्ता से महापन्ने । सारहिं
For Private And Personal Use Only