________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ७९१ ॥
691-9
www.kobatirth.org
यामणिप्पभा ॥ ७ ॥ व्याख्या - अथानंतरं सा वरराजकन्या राजीमती कीदृशी वर्तते ? तद्वर्णनमाह - राजसु वरो राजवरः, षोडशसहस्रमुकुटबद्धभृपेषु श्रेष्ट उग्रसेनो राजा, तस्य कन्या पुत्री राजवरकन्या सा कीदृशी ? सुशीला शोभनाचारा, पुनः कीदृशी ? चारुप्रेक्षणी, चारु प्रेक्षणमवलोकनं यस्याः सा चारुप्रेक्षणी सुंदरावलोकना, सुंदरनयना वा पुनः कीदृशी ? सर्वलक्षणसंपन्ना, चतुःषष्टिकामिनीकलाकोविदा. पुनः कीदृशी ? विद्युत्सौदामिनीप्रभा, विशेषेण द्योतते इति विद्युत्, सा चासो सौदामिनी च विद्युत्सौदामिनी, तद्वत्प्रभा यस्याः सा विद्युत्सौदामिनीप्रभा, स्फुरद्विद्युत्कांतिः ॥ ७ ॥
॥ मूलम् ॥ - अहाह जणओ तीसे । वासुदेवं महद्वियं ॥ इहागच्छउ कुमारो । जा से कन्नं दलामहं ॥ ८ ॥ व्याख्या - अथ कृष्णेन नेमिकुमारार्थं कन्याया याचनानंतरं तस्या राजीमत्या जनको महर्द्धिकं वासुदेवं कृष्णमाह, हे वासुदेव ! कुमारोऽरिष्टनेमिरिहास्मद्गृहे आगच्छतु, 'जा sar कारणेन ' से ' इति तस्मै अरिष्टनेमिकुमाराय तां राजीमतीं कन्यामहं ददामि . आसन्नक्रोष्टुकिनैमित्तिकादिष्टे लग्ने विवाहविधिनोपढौकयामि ॥ ८ ॥
For Private And Personal Use Only
,
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥७९१ ॥