SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा- ॥७९॥ -% CHARACTER लक्षणैः सहितः स्वरो लक्षणस्वरस्तेन संयुतः. स्वरस्य लक्षणानि माधुर्यलावण्याऽव्याहतगांभीर्या- || सटीक दीनि, तैः संयुतः. तीर्थंकरस्य हि अष्टाधिकसहस्रलक्षणानि शरीरे भवंति. स्वस्तिकवृषभसिंहश्रीवसशंखचक्रगजाश्वच्छत्राब्धिप्रमुखाणि लक्षणानि हस्तपादादौ भवंति. पुनः कीदृशोऽरिष्टनेमिः? गौतमो गौतमगोत्रीयः, पुनः कीदृशः? कालकच्छविः श्यामकांतिः. ॥ ५॥ ॥ मूलम् ॥-वजरिसहसंघयणे । समचउरसो झसोयरो ॥ तस्स राइमईकण्णं । भज जाचइ केसवो ॥६॥ व्याख्या-पुनः कीदृशः सः? वज्रं कीलिका, ऋषभः पट्टः, नाराच उभयपार्श्वयोर्मर्कटबंधः, एभिः संहननं शरीररचना यस्य स वज्रर्षभनाराचसंहननः. पुनः कीदृशः? समचतुरस्रः प्रथमसंस्थानवान् , यः पद्मासने स्थितः सन् चतुःषु पार्श्वेषु सदृशशरीरप्रमाणो भवति, स समच तुरस्रसंस्थानवानुच्यते. अथ तस्यारिष्टनेमिकुमारस्य केशवः कृष्णो राजीमती कन्यां भार्याय याचते. ४ कृष्णदेवो राजीमत्या जनकपाचे राजीमती कन्यां नेमिनाथस्य भार्या) याचते इति भावः ॥ ६॥ ॥७९०॥ ॥ मूलम् ॥-अह सा रायवरकन्ना । सुसीला चारुपेहिणी ॥ सवलक्खणसंपन्ना । विज्जुसो ECK 3 . For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy