SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५५५ ॥ www.kobatirth.org ॥ मूलम् ॥ - धम्मलद्धं मियं काले । जत्तत्थं पणिहाणवं ॥ नाइमत्तं तु भुंजिज्जा । बंभचेररओ सया ॥ ९ ॥ व्याख्या - ब्रह्मचर्यरतः साधुर्ब्रह्मचारी सदाऽतिमात्रं मात्रातिरिक्तमतिमात्रं मात्राधिकमाहारं नैव भुंजीत. परं कीदृशमाहारंभुंजीत ? धर्मेण लब्धं, न तु विप्रतार्य गृहीतं. तदपि काले देहरक्षणार्थ| मेव भुंजीत. तदाहारं कदाचित्सरसमपि लब्धं तदा सदैव न भुंजीत. कीदृशो ब्रह्मचारी साधुः ? प्रणिधानवान्, प्रणिधानं चित्तस्य स्थैर्य, तद्विद्यते यस्य स प्रणिधानवान्, चित्तस्वास्थ्ययुक्त इत्यर्थः ॥ ९॥ ॥ मूलम् ॥ विभूसं परिवज्जिज्जा | सरीरपरिमंडणं ॥ बंभचेररओ भिक्खू । सिंगारत्थं न धारए ॥ १० ॥ व्याख्या - ब्रह्मचर्यरतो भिक्षुः शरीरस्य परि समंतान्मंडनं नखकेशादीनां संस्कारणं श्रृंगारार्थ परिवर्जयेत्. पुनर्बह्मचर्यधारी विभूषां सम्यग् वस्त्रादिविहितशरीरशोभां परिवर्जयेत् ॥ १० ॥ ॥ मूलम् ॥ स रूवे य गंधे य । रसे फासे तहेव य ॥ पंचविहे कामगुणे । निच्चसो परिवजए ॥ ११ ॥ व्याख्या- ब्रह्मचारी नित्यशः सर्वदा शब्दं कर्णसुखदं रूपं नेत्रप्रीतिकरं, पुनर्गंधं नासासुखदं तथा रसं मधुरादिकं, तथैव स्पर्शं त्वक्प्रीतिकरं, एवं पंचविधकामगुणान् परिवर्जयेत्. ॥ ११ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५५५ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy