________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥२५०॥
ចិទ្ធិឬបំផ្លិជ្ជាធ្វើម្បីឱ្យថ្វីដ្បិ
| धस्यानुमोदनायास्त्यागात्करणकारणयोरपि त्याग उक्तः, प्राणिवधकरणकारणानुमतित्यागाच्च मृषावादादत्तादानमैथुनपरिग्रहादीनामपि करणकारणानुमतस्यापि निषेधो ज्ञेयः ॥८॥
॥ मूलम् ॥-पाणे य नाइवाइज्जा । से समीइत्ति वुच्चई ताई ॥ तओ से पावयं कम । निजाइ उदगंव थलाओ॥९॥ व्याख्या-यः साधुः प्राणान् जीवान्नातिपातयेन्न विघातयेत, स्वयं न हिंस्यात्, चशब्दात्प्राणहिंसायाः कारणानुमत्योरपि निषेध उक्तः, स त्राता जीवरक्षाकारी साधुः समित उच्यते. से इत्यथानंतरं सर्वजीवरक्षणादनंतरं ततस्तस्मात्समितात्समितिगुणयुक्तात्साधोः पापकं कर्माशुभं कर्म निर्याति निर्गच्छति, कस्मात्कमिव ? स्थलादुन्नतभूतलादुदकं पानीयं निर्गच्छति, उन्नतभूतले यथोदकं न तिष्टति, तथा समिते साधौ पापकं न तिष्टतीति. ॥९॥
॥ मूलम् ।।-जगनिस्सिएहिं भूएहिं । तसनामेहिं थावरेहिं च ॥ नो ते समारभे दंडं। मणसा वयसा कायसा चेव ॥१०॥ व्याख्या-जगल्लोकस्तत्र निश्रिता आश्रितास्तेषु जगन्निधितेषु त्रसेषु थावरेषु च जीवेषु मनसा वचसा, च पुनः कायेन, तेषु दंडं न समारभेत, वधं न कुर्यादि
000000000000000000000
|॥२५॥
For Private And Personal Use Only