________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२४९॥
000000000000000000000
व्याप्ते मागें ब्रजंति, पुनस्ते केचित्कुतीर्थ्याः किं कुर्वतः? मुइति वयं श्रमणा इति 'वयमाणा' वदंतः श्रमणधर्मरहिता अपि स्वस्मिन् श्रमणत्वं मन्यमाना इत्यर्थः, यदि प्राणवधमपि न जानंति, तदान्येषां मृषावादादीनां तु ज्ञानं तेषु कुत एव संभाव्यते? कथंभूतास्ते? मंदा मिथ्यात्वरोगग्रस्ताः, | पुनः कथंभृतास्ते? बाला विवेकहीनाः, विवेकहीनत्वं हि तेषां पापशास्त्रेषु धर्मशास्त्रबुद्धित्वात्. तद्यथा-ब्रह्मणे ब्राह्मणमालभेत, इंद्राय क्षत्रमालभेत, मरुद्भ्यो वैश्यं, नमसे शूद्रं, तथा यस्य बुद्धिर्न लिप्येत । हत्वा सर्वमिदं जगत् ॥ आकाशमिव पंकेन । नासौ पापेन लिप्यते ॥१॥ धमों हि बालैरज्ञेयः ॥ ७॥
॥ मूलम् ॥-न हु पाणवहमणुजाणे।मुाच्चज्ज कयाइ सव्वदुक्खाणं ॥ एवमायरिएहिं अक्खायं । | जेहिं इमो साहुधम्मो पन्नत्तो ॥ ८॥ व्याख्या-तैरायः पूज्यैराचार्यैरेवमाख्यातमित्युक्तं, तैः कैः? यैराचार्यैरयं साधुधर्मः साध्वाचारः, अथवा सम्यग्धर्मः प्रज्ञप्तः कथितः, इतीति किं? जीवः प्राणिवधं जीवस्य हिंसानुमजानन्ननुमोदयन् ‘हु' इति निश्चये कदापि सर्वदुःखेभ्यो न मुच्येत, अत्र प्राणिव
0000000000000000000
॥२४९॥
For Private And Personal Use Only