________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kallassagersuri Gyarmandie
उत्तरा
सटीक
॥२५१॥
00000000000000000000
त्यर्थः, अत्रोजयिन्यां श्राद्धपुत्रस्य कथा वाच्या. । १०॥
॥ मूलम् ॥–सुद्धेसणाओ नच्चाणं । तत्त ठविज भिक्खु अप्पाणं ॥ जायाए गासमेसिजा । | रसगिद्धे न सया भिक्खाउ ॥ ११ ॥ व्याख्या-भिक्षुः साधुः शुद्धेषणां ज्ञात्वा शुद्धाहारग्रहणं विज्ञाय तत्र निदोषग्रहणे आत्मानं स्थापयेत्, पुनः साध्वाचारं वदति-भिक्षादो भिक्षाचरो मुनिर्यात्रायै शरीरनिर्वाहाय ग्रासमाहारमेषयेद् गवेषयेत्, न पुनः साधू रसगृद्धः स्यात्. ॥ ११ ॥
॥ मूलम् ॥-पंताणि चेव सेविजा। सीयपिंडपुराणकुम्मासं ॥ अदुव बुक्कसं पुलागं वा । जावणट्ठा य निसेवए मंy ॥ १२॥ व्याख्या-साधुर्यापनार्थ शरीरनिर्वाहार्थं प्रांतानि निरसाण्यन्न-18 पानीयानि सेवेत, च पुनरंतान्यपि सेवेत, तानि प्रांतान्यतान्यन्नपानीयानि कानीत्याह-शीतं पिंडं, शीतः शाल्यादिस्तस्य पिंडः शीतपिण्डस्तं, पुनः पुराणकुल्माष, पुराणाःप्रभूतकालं यावत्संचिताः,पुराणाश्च ते कुल्माषाश्च पुराणकुल्माषाः पुरातनराजमाषास्तान,प्राकृतत्वादेकवचनं, 'अदुव' अथवा 'बुक्कसं| अतिनिपीडितरसं तुषमात्रस्थितं, बुक्कसं मुदगादीनां तुषं वा, अथवा पुलाकमसारं वल्लचणकादिकं,
00000000000000000000
॥२५१
For Private And Personal Use Only