________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersari Gyanmandi
उत्तरा
सटीक
॥३३४॥
30000000000000000000006
रीको युवराजो जातः, अन्यदा तत्र स्थविराः साधवः समायाताः, स्थिता नलिनीवनोद्याने, कंडरीककसहितो पंडरीकस्तत्र गतो वंदित्वाग्रे निषण्णो धर्मदेशनां शुश्राव, पंडरीकः श्रावकधर्म प्रपन्नवान , कंडरीकः प्रबुद्धस्तान् प्रत्येवं जगादाहं भवन्निकटे प्रव्रज्यां गृहीष्ये, नवरं पुंडरीकराजानं पृच्छामीत्युक्त्वा पुंडरीकंप्रत्यहं प्रवजामीत्युक्तवान्, पुंडरीकोऽप्याह इदानीं त्वं मा प्रवज्यां गृहाण ? तवाद्य राज्याभिषेकं करोमि, त्वं निश्चितः सन् राज्यं पालय ? यथेष्टं सुखं भज? कंडरीको नैतदंगीकुरुते, पुनः
प्रत्रज्याग्रहमेव कुरुते, यावदसौ राज्यादिलोभेन गृहे स्थापयितुं पुंडरीकेण न शक्यते, तावत्संयमकष्टं २ पुंडरीकोऽस्य दर्शयति-अयं संयमः सत्यः सर्वदुःखक्षयंकरः, परं वालुकास्वादसदृशः, गंगाप्रमुखमहा
नदीप्रवाहसन्मुखगमनवद् दुःसाध्यः, भुजाभ्यां समुद्रतरणवत्कष्टानुष्ठेयः. अत्र द्वाविंशतिपरीषहाः सोढव्याः, ततः सुकुमालशरीरेण भवता नायं संयमः पालयितुं शक्यः, तस्माद् गृह एव तिष्ठ ? राज्यसुखं च भजेति पुंडरीकेणोक्तः कंडरीकः प्राह, कापुरुषाणां परलोकपराङ्मुखाणामिहलोकविषयसुखतृष्णावतामयं संयमो दुःपाल्योऽस्ति, अहं च विषयसुखपराङ्मुखः परलोकसंमुखः शूरतरोऽस्मीति नाहं
90000000000000000000
॥३३४॥
For Private And Personal Use Only