________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ २७७ ॥
www.kobatirth.org
न्यायेन यशः पात्रमभूत्. अथ पूर्वं युगबाहुं हत्वा मणिरथनृपः सिद्धमनोरथः स्वं धाम जगाम, तत्र तदानीमेव प्रचंडसर्पेण दष्टस्तुर्यं नरकं जगाम, द्वयोर्भ्रात्रोरोर्ध्वदेहिकं कृत्वा मंत्रिभिर्युगबाहुपुत्रश्चंद्रयशा राज्येऽभिषिक्तः, स न्यायेन राज्यं पालयति अन्यदा नमिराज्ञो धवलकांतिर्गजो मदोन्मत्त आलानस्तंभमुन्मूल्यापरान् हस्तिनोऽश्वान् मनुष्यानपि त्रासयंश्चंद्रयशोनृपनगरसीम्नि समायातः, चंद्रयशा नृपस्तमागतं श्रुत्वा समंतात्सुभटैर्वेष्टयित्वा स्ववशीकृत्य च जग्राह नमिराजाष्टभिर्दिनैस्तां वाती श्रुत्वा चंद्रयशोंतिके दूतं प्रेषितवान्, दूतोऽपि तत्र गत्वा धवलकरिणं मार्गयामास, कुपितश्चंद्रयशा दूतं गले धृत्वा नगराइहिर्निष्कासयामास, दूतोऽपि नमः पुरो गत्वा स्वापमानं जगो, कुपितो नमिराजाऽतुलसैन्यैः परिवेष्टितोऽविच्छिन्नप्रयाणैः सुदर्शनपुरसमीपे समायातः, चंद्रयशा भूपतिः स्वसैन्यपरिवेष्टितो यावदभिमुखं युद्धार्थं चलितस्तावदपशकुनैर्वारितो मंत्रिभिरेवमूचे, स्वामिन्! कोहं सज्जीकृत्य तव सांप्रतं पुरांतरेऽवस्थातुं युक्तं, कालविलंबेनैतत्कार्यं कर्तव्यं ततश्चंद्रयशाः शतघ्नीभिर्जलाघुपस्करैश्च कोहं सज्जीकृतवान्, नमिस्तं कोहं खसैन्यैरवेष्टयत्, अधःस्थैः सैनिकैः सहोर्ध्वस्थानां सैनि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
36060060600999999990
सटीकं
॥ २७७॥