________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
१८१०॥
BOOR COLOROSCOCAL
॥ मूलम् ॥-एवं करंति संबुद्धा । पंडिया पवियक्खणा ॥ विणियति भोगेसु । जहा से || सटीक पुरिसुत्तमुत्तिबेमि ॥ ५१ ॥ व्याख्या-पंडितास्तत्वमतियुक्ताः, प्रकर्षेण विचक्षणा विवेकिनः पुरुषाः प्रतिबुद्धाः संतः एवं कुर्वति, किं कुर्वतीत्याह-भोगेभ्यो विशेषेण निवर्तते, कथंचिञ्चेतसि विकारे समुत्पनेऽपि पुनः कस्यचिद्धर्मात्मनः पुरुषस्य धर्मोपदेशधारणेन चित्तं निरंध्य भोगेभ्यो निवर्तते. कर इव? यथा स रथनेमिः पुरुषोत्तमः पूर्व चंचलचित्तो भूत्वा पुनर्धमोपदेशाद्धमें स्थिरचित्तो बभूव. तथान्यैरपि निश्चलचित्तैभवितव्यमिति, न तु चंचलचित्तेन भाव्यमित्यहं ब्रवीमीति श्रीसुधर्मास्वामी जंबूस्वामिनमाह-हे जंबू! अहं भगवद्वचसेति ब्रवीमि. ॥ ५१ ॥ इति रथनेमीयं द्वाविंशतितममध्ययनं संपूर्णं. २२. इतिश्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकोर्तिगणिशिष्यलक्ष्मीवल्लभगणि
विरचितायां द्वाविंशतितमस्याध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु ।
on८१०॥
For Private And Personal Use Only