________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥८११॥
OLERA
1. ॥ अथ त्रयोविंशतितममध्ययनं प्रारभ्यते ॥ द्वाविंशतितमेऽध्ययने उत्पन्नविश्रोतसि केनापि रथनेमिवद्रतिश्चरणे विधेयेति कथितं. अथ त्रयोविंशतितमेऽध्ययने ज्ञानिना परेषामपि चित्ते संशयं ज्ञात्वा संशयो दुरीकर्तव्यः केशिगौतमवदित्याह-जिणे पासित्ति नामेणं' इत्यस्यां गाथायां कथितोऽयं पार्श्वनामा तीर्थकरः, कस्मिन सोचानेन तीर्थकरनामकर्म निबद्धमिति सकौतुकश्रोतृवैराग्योत्पादनाथ पार्श्वनाथचरित्रमच्यते
व जंबदीपे भरते क्षेत्रे पोतनपुरे नगरेऽरविंदो नाम राजा, तस्य विश्वभूतिर्नामा पुरोहितः । स श्रावकोऽस्ति, तस्य द्वौ पुत्रौ, कमठो मरुभूतिश्च. तयोः क्रमेण भार्या वरुणा वसंधरा च. तयोः कमठमरुभूत्योः शिरसि गृहकार्यभारं विन्यस्य खयं धर्म कुर्वाणः क्रमेण कालं कृत्वा विश्वभूतिर्देव-18
हो गतः तडार्याऽनद्धरी विशेषतपःकरणेन शोषितशरीरा मृता. कमठोऽपि कृतमातृपितप्रेतकार्यः &ा पुरोहितो जातः, मरुभूतिरपि प्रायो ब्रह्मचारिकृत्योद्यतः संपन्नः तस्य भार्या मनोहरा, तस्याश्च यो-18
HCOOK.CON
NCHD-5
॥८११॥
For Private And Personal Use Only