________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
८१२॥
HINCORAKAAॐ15%
| वनोद्भेदं दृष्ट्वा कमठस्य चित्तं चलितं, तां सविकारलोचनाभ्यां स पश्यति. सापि कामविरहमसहंती| || सटीक तं सविकारं पश्यति. उभयोर्भशं रंगोल्लासेऽनाचारप्रवृत्तिर्जाता, मरुभूतिनापि सामान्यतो ज्ञाता.विशेषज्ञानाय तस्याः कमठस्य च पुरोऽहं ग्रामांतरं यास्यामीत्युक्त्वा निजमंदिराबहिर्गत्वा संन्यासमये का| पंटिकरूपं कृत्वा स्वरभेदेन कमठप्रत्येवं बभाण. हे महानुभाव! निराधारस्य मम शीतत्राणाय किंचिन्निवासस्थानं देहि ? अविज्ञातपरमार्थेन कमठेन भणितमहो! कार्पटिक ! अत्र चतुर्हस्तमध्ये स्वच्छंदं निवस? ततस्तत्र रात्री स्थितो मरुभूतिस्तयोः सर्वमनाचारस्वरूपमालोक्येापरवशो जातः.
परं लोकापवादभीरुत्वान्न तयोः प्रतीकारं चकार. प्रभाते च राजांतिके गत्वा सर्व तयोः स्वरूपं य१ थास्थितमाख्यातवान्. राज्ञा च कुपितेन समांदिष्टाः स्वपुरुषाः, तैर्डिंडिमास्फालनपूर्व गलारोपितश
रावमालः खरारूढः कमठः सर्वतो नगरे भ्रामितः, भ्रातृजायाभोगकार्ययमिति जनानां पुरो निघोषं कृत्वा स नगरान्निष्कासितः. ततः संजातामर्षः कमठोऽपि समुत्पन्नवैराग्यो गृहीतपरिव्राजक
P॥८१२॥ लिंगो दुष्करं तपः कतु लग्नः. तं च वृत्तांतं ज्ञात्वा मरुभूतिः संजातपश्चात्तापः स्वापराधक्षामणाय
R-CHARHARKHA
For Private And Personal Use Only