________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
सटीक
उत्तरा
A त्येवंशीलः सर्वप्रजानुकंपी. हे राजन्! आर्यकर्मकरणात् त्वं वेउवी वैक्रियशक्तिमान् देवो निर्जर इतो
भवादने भविष्यसि. ॥३२॥ ॥४८१॥ट्रा
॥ मूलम् ॥-न तुज्झ भोगे चइऊण बुद्धी। गिद्धोसि आरभपरिग्गहेसु ॥ मोहं कओ इत्ति विउप्पलावो। गच्छामि रायं आमंतिओसि ॥३३॥ व्याख्या हे राजन्नहं गच्छाम्यहं ब्रजामि, मया त्वमामंत्रितोऽसि, मया त्वं पृष्टोऽसि, धातूनामनेकार्थत्वात्. हे राजन् तुज्झ इति तव भोगांस्त्यक्तुं बुद्धिर्नास्ति, अनार्यकार्याणां भोगा एव कारणानि संति. अतो भोगाननार्यकार्याण्यपि त्यक्तुं मतिर्नास्ति. पुनरारंभपरिग्रहेषु त्वं गृद्धोऽसि लुब्धोऽसि, आरंभपरिग्रहान्न त्यजसीत्यर्थः. एतावान् विप्रलापो विविधवचनोपन्यासो मोघः कृतो निरर्थकः कृतः, जलविलोडनवयों जातः. तस्मात्कारणादथाहं त्वत्तः सकाशादन्यत्र बजामि. तवाज्ञास्तीत्युक्त्वा मुनिर्गतः ॥ ३३ ॥ अथ मुनौ गते सति ब्रह्मदत्तस्य किमभूत्तदाह
॥ मूलम् ॥-पंचालरायावि य बंभदत्तो । साहुस्स तस्सा वयणं अकाउं ॥ अणुत्तरे भुंजिय
॥ ४८१ ॥
For Private And Personal Use Only