SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सटीक + उत्तरा कामभोए । अणुत्तरे सो नरए पविट्टो ॥ ३४ ॥व्याख्या-पांचालदेशानां राजा पांचालराजो ब्रह्मद- ॥४८२४ त्तश्चक्रवर्तिरप्यनुत्तरे सकलनरकावासेभ्य उत्कृष्ट अप्रतिष्टाननाम्नि प्रविष्टस्तत्रोत्पन्न इत्यर्थः. किं कृवा? अनुत्तरान् सर्वोत्कृष्टान् कामभोगान् भुंक्त्वा. पुनः किं कृत्वा? तस्य चित्रजीवसाधोर्वचनमुपदेशवाक्यमकृत्वा. निदानकारकस्य नरकगतिरेव. तस्य गुरुकर्मत्वान्न साधोरुपदेशावकाशो जात इत्यर्थः ॥ ३४॥ ॥ मूलम् ॥-चित्तोवि कामेहिं विरत्तकामो। उदग्गचारित्ततवो महेसी ॥ अणुत्तरं संजम पा| लइत्ता । अणुत्तरं सिद्धिगई गओत्ति बेमि ॥ ३५॥ व्याख्या-चित्रोऽपि पूर्वभवचित्रजीवसाधुरपि महर्षिर्महामुनिरनुत्तरं सर्वोपरिवर्तिसिद्धिस्थानं गतः. किं कृत्वा? अनुत्तरं जिनाज्ञाविशुद्धं सप्तदशविधं संयम पालयित्वा. कथंभूतः स साधुः? कामेभ्यो विरक्तकामः, भोगेभ्यो विरक्ताभिलाषः. पुनः कीदृशः सः? उदग्रचारित्रतपाः, उग्रं प्रधानं साध्वाचारे सर्वविरतिलक्षणं दविधरूपं चारित्रं, तपो द्वादशविधं यस्य स उदग्रचारित्रतपाः, एतादृशः सन् मोक्ष प्राप्तश्चित्रजीवमनिरिति सुधर्मास्वामी | +5 ॥४८२॥ +5 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy