________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
जंबूस्वामिनं ब्रवीति. हे जंबू! अहं तवाग्रे इति ब्रवीमि. ॥ ३५॥ इति चित्रसंभृतीयं त्रयोदशमध्यसायनं संपूर्ण. ॥ १३ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायां उपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यल
क्ष्मीवल्लभगणिविरचितायां चित्रसंभृतीयमध्ययनं संपूर्ण. ॥ १३ ॥
HA-CHANAGA
॥अथ चतुर्दशमध्ययनं प्रारभ्यते ॥ त्रयोदशेऽध्ययने हि निदानस्य दोष उक्तः, चतुर्दशेऽध्ययने हि निर्निदानस्य गुणमाह-अत्र मुख्यतस्तु निदानराहित्यमेव मुक्तेः कारणमित्युच्यते. तत्र संप्रदायः–यौ तौ गोपदारको चित्रसंभूतपूर्वभवमित्रौ साधुसेवाकरौ देवलोकं गतौ, ततश्च्युत्वा क्षितिप्रतिष्टिते नगरे इभ्यकुले द्वावपि भ्रातरौ जातो. तत्र तयोश्चत्वारः सुहृदो जाताः. तत्र भोगान् भुंक्त्वा स्थविराणामंतिके च धर्म श्रुत्वा सर्वेऽपि प्रजिताः. सुचिरकालं संयममनुपाल्य भक्तं प्रत्याख्याय कालं कृत्वा सौधर्म कल्पे पद्मगुल्मविमाने षडपि सुहृदः पल्योपमायुष्का देवत्वेनोत्पन्नाः. तत्र येते गोपजीववर्जा देवाश्चत्वा
RIC-ICE
॥४८३॥
For Private And Personal Use Only