________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
उत्तरा
सटीकं
॥४८०॥
"
कर
तोऽप्यजानंत इव जाता इत्यर्थः ॥ ३०॥
॥मलम् ॥-अच्चेइ कालो तुरयंति राईओ। नयावि भोगा पुरिसाण निच्चा ॥ उविच भोगा पुरिसं चयंति । दुमं जहा खीणफलंब पक्खी ॥ ३१ ॥ व्याख्या-अथ मुनिः संसारस्य अनित्यत्वेन उपदेशं ददाति. हे राजन् ! कालोऽत्येति अतिशयेन गच्छति. कालस्य किं याति आयुर्यातीत्यर्थः. रात्रयस्त्वरयंति उत्तालतया व्रजति. हे राजन् पुरुषाणां भोगा अपि अनित्याः, भोगाः पुरुषमुपेत्य स्वेच्छया आगत्य पुरुषं त्यजंति, पुरुषा यद्यपि भोगांस्त्यक्तुं नेच्छंति, तथापि भोगाः स्वयमेव पुरुषांस्त्यतीत्यर्थः. के किं यथा? पक्षिणः क्षीणफलं वृक्षं यथा त्यति. ॥ ३१ ॥
॥ मूलम् ॥-जइ तंसि भोगे चइउं असत्तो ॥ अजाइ कम्माइ करेहि राय ॥ धम्मे ठिओ सवपयाणुकंपी। सो होहिसि देवो इओ विउबी ॥ ३१ ॥ व्याख्या-हे राजन् ! यदि त्वं भोगांस्त्यक्तुमशक्तोऽसि, असमर्थोऽसि, तदा हे राजन् ! आर्याणि शिष्टजनयोग्यानि कर्माणि कुरु ? पुनर्धर्मस्थितः सर्वप्रजानुकंपी भवेति शेषः. सर्वप्रजापालको भव? सर्वाश्च ताः प्रजाश्च सर्वप्रजाः, ताखनुकंपते इ
४८०॥
For Private And Personal Use Only