________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥१०४७॥
२%A4C२.COMRAKA
मुणितव्यं ज्ञेयमित्यर्थः. भावेनाऽवमोदर्य भावावमौदर्य, कोऽर्थः ? यदा कश्चित्साधुरिति चिंतयति, 8 अद्य कश्चिदाता भावमेतादृशं स्वरूपं 'अणुमुयंते' इत्यनुन्मुंचन्नत्यजन्नेतादृशं स्वरूपं भजन् मह्यमा8| हारं दास्यति, तदाहं ग्रहीष्यामि, नान्यथेति भावः. को दाता? कीदृशं च भावमत्यजन् ? तदाह|' इत्थी' इति स्त्री वा पुरुषो वा, अलंकृत आभरणादिसहितोऽथवाऽनलंकृतोऽलंकारै रहितः 'अन्नयरवयत्थो' अन्यतरवयःस्थो बालतरुणस्थविरादिकानां त्रयाणां वयसां मध्येऽन्यतरस्मिन्नेकस्मिन् वयसि स्थितः, अन्यतरेण पकुलादिवस्त्रेणोपलक्षितः ॥ २२॥ अन्येन विशेषेण कुपितप्रहसितादिनाऽवस्थाभेदेनोपलक्षितः. वर्णेन श्वेतरक्तादिनोपलक्षितः, भावं पर्यायमुक्तरूपमलंकारादिकं अणुमुयंते' अनुन्मुंचन्नेतादृशः सन् मह्यमाहरं दास्थति, तदा लास्यामीत्यभिग्रहधारणेन भावावमोदर्य ज्ञेयं. ॥ २३ ॥ अथ पर्यायावमौदर्यमाह
॥ मूलम् ।।—दवे खित्ते काले । भावंमि आहिया जे भावा ॥ एएहिं ओमचरओ । पज्जव| चरओ भवे भिक्खू ॥ २४ ॥ व्याख्या-द्रव्येशनपानादौ, क्षेत्रे पूर्वोक्ते ग्रामनगरादो, काले पौरु
१०४७॥
For Private And Personal Use Only