________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटोकं
उत्तरा
। ज्यादौ, भावे स्त्रीत्वादो, आख्याताः कथिता ये भावाः पर्यायास्तैः सर्वैरपि द्रव्यादिपर्यायैरवममवमो- ॥१०४८॥
दर्य चरति सेवते यः सोऽवमचरो भिक्षुः पर्यवचरको भवेत्, पर्यायावमौदर्यचरको भवतीत्यर्थः. एकसिक्थकाद्यल्पाहारेण द्रव्यतोऽवमौदयं स्यादेव, परं ग्रामादौ क्षेत्रतः, पौरुष्यादौ कालतः, स्त्रीपुरु
षादौ भावतः कथमवमौदर्यस्यात् ? उत्तरं-क्षेत्रकालभावादिष्वपि विशिष्टाभिग्रहवशादवमोदय स्याहादेव. इह पुनः पर्यायग्रहणेन पर्यवप्राधान्यविवक्षया पर्यायावमौदर्य ज्ञेयं. ॥ २४ ॥ भिक्षाचर्यामाह1 ॥ मूलम् ॥-अट्टविहगोयरग्गंतु ।तहा सत्तेव एसणा ॥ अभिग्गहा य जे अन्ने । भिक्खायरियमाहिया ॥ २५॥ व्याख्या-भिक्षाचर्या वृत्तिसंक्षेपापरनामिका बाह्या तपस्याख्याता. अष्टविधो 3 गोचराग्रः, प्राकृतत्वादष्टविधोऽग्रगोचर इति पाठः. अग्रः प्रधानो गोचरोऽग्रगोचरः, अष्टविधश्चासावग्रगोचरश्चाष्टविधायगोचरः. अष्टावग्रगोचरगा भेदा इत्यर्थः. पेटा १, अर्धपेटा २, गोमूत्रिका ३, पतंगवीथिका ४, अभ्यंतरशंबूकावर्ता ५, बाह्यशंबूकावर्ता च ६, आयतर्गतुंप्रत्यागमा ७, ऋजुगतिः ८, एवमष्टो भेदा ऋजुगतिवक्रगतिक्षेपणाद ज्ञेयाः.सप्तषणाः संस्पृष्टादयः. संसट्ठा १, असंसहा २, उद्धड
LAGE-CRACRECACHAR
॥१०४८
For Private And Personal Use Only