SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटोकं उत्तरा- चतुष्टयादिकोऽविग्रहविषयः कालो भवति, एवममुना प्रकारेण कालेन चरमाण इति गोचर्या चरतः ॥१०४६॥ साधोः खलु निश्चयेन “कालोवमं” इति कालेनावमं कालावमं मंतव्यं. ॥ २०॥ पुनः कालावमौदर्यमेव प्रकारांतरेणाह मूलम् ॥-अहवा तईयापोरिसीए । ऊणाए घासमेसंते ॥ चउभागूणाए वा । एवं कालेहणओ भवे ॥ २१ ॥ व्याख्या-अथवा तृतीयायां पौरुष्यामूनायां किंचिद्धीनायां ग्रासमाहारमेषयन् गवेषणां कुर्वन्, वाऽथवा चतुर्भागेनोनायां तृतीयायां पौरुष्यां भिक्षाचर्या साधोरुक्तास्ति, एवं कालेनावमौदर्यं भवेत् ॥ २१॥ अथ भावावमोदर्यमाह ॥ मूलम् ॥ इत्थो वा पुरिसो वा । अलंकिओ वाणलंकिओ वावि ॥ अन्नयरवयत्थो वा । अन्नयरेणं च वत्थेणं ॥ २२ ॥ अन्नेण विसेसेणं । वन्नेणं भावमणुमुयंते उ॥ एवं चरमाणो खलु । भावोमाणं मुणेयवं ॥ २३ ॥युग्मं॥ व्याख्या-एवममुना प्रकारेण चरमाण इति प्राकृतत्वाच्चरमाणस्य | 1 भिक्षायां भ्रममाणस्य साधोः खलु इति निश्चयेन 'भावोमाणं' इति भावावमत्वं भावावमौदर्य RECRACROR STA-ORGANORKINAAR ॥१०४६॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy