SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥१०४५॥ 1535 ৬* www.kobatirth.org कृत्वाऽवमोदरीकरणं, एवमर्धपेटाकारेण गोचरीकरणं. ( उक्तं च-वामाओ दाहिणगिहे । भिक्खइतो दाहिणाओ वामाए ॥ पुणरवि दाहिणवामाइ । जीसे सो होइ गोमुत्ति ॥ १ ॥ ) गोमूत्रिकाकारेण. पतंवीथिका, पतंगः शलभस्तस्य वीथिकोड्डयनं पतंगवीथिका, अनियता निश्चयरहिता शलभोड्डयनसशीत्यर्थः पुनः शंबूकावर्ता, शंबूकः शंखस्तद्वदावतों भ्रमणं यस्यां सा शंबूकावर्त्ता, सापि द्विविधा, अभ्यंतरशंबूका, बहिः शंबूका च. शंखनाभिरूपे क्षेत्रे मध्याद् बहिर्गम्यते साभ्यंतरशंबूकावर्ता, विप- । रीता बाह्यान्मध्ये आगमनरूपा बहिः शंबूकावर्ता पंचमी. पुनः षष्टी आयतगंतुंप्रत्यागमा ज्ञेया. आदित एवायतं सरलं गत्वा यस्यां प्रत्यागमो भवति, सा षष्टी ज्ञेयेत्यर्थः एतासां भिक्षाचर्याणा| मप्यवमौदर्यत्वं ज्ञेयं यतो ह्यवमौदर्यार्थमेवेहगुप्रकारेणैव साधुराहारार्थं भ्रमति, तस्मान्नात दोषः. ॥ १९ ॥ अथ कालावमौदर्यमाह ॥ मूलम् ॥ - दिवसस्स पोरिसीणं । चउण्हंपि जत्तिओ भवे काला || एवं चरमाणो खलु । कालो मोणं मुणेयवं ॥ २० ॥ व्याख्या - दिवसस्य चतसृणां पौरुषीणां प्रहराणां यावान् घटिका For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥१०४५॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy