________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरामुत्कलेंद्रियः, एतादृशो यो भात, स कृष्णलेश्यां प्राप्नोतीति भावः ॥ २२ ॥
सटीक | ।। मूलम् ॥-इस्सा अमरिस अतवो। अविजा माया अहीरिया ॥ गिद्धी पओसो य सढे। ॥११५७॥
पमते रसलोलए ॥ २३॥ सायगवेसेयारंभा-विरओ खुद्दो साहस्सिओ नरो॥ एय जोगसमाउत्तो
। नीललेसं तु परिणमे ॥ २४ ॥ व्याख्या-एतद्योगसमायुक्तः प्राणो नीललेश्यांप्रति परिणमेत, है| नीललेश्यां भजेत्. ते के योगाः? ईर्ष्या परगुणासहनं, अमों महाकदाग्रहः, अतपत्तपसामभावः, ईर्ष्या च अमर्षश्च अतपश्चाजर्षातपः, तथा पुनरविद्या कुशास्त्ररूपा, पुनर्माया कापटचं, अहीक्तता निर्लजता, गृद्धिर्विषयलांपटयं, प्रद्वेषः प्रकृष्टद्वेषभावः, एते सर्वे योगा दोषरूपा यस्मिंस्तिष्टंति, गुण
गुणिनोरभेदात्, स प्राणी नीललेश्यापरिणामवान् भवति. पुनः कीदृशः? शठो मिथ्याभाषी, पुनः 51 कीदृशः सः ? प्रमत्तोऽष्टमदयुक्तः, पुनर्यो रसलोलुपः ।। २३ ॥ पुनर्यः प्राणी सातगवेपक इंद्रियसुखा8| भिलाषी, कथं मम सुखं स्यादिति बुद्धिमान्. पुनर्य आरंभात्प्राणिसंमर्दादविरत आरंभाऽविरतः, Fun
पुनर्यः क्षुद्रो नीचः साहसिकः, एतादृशः प्राणी नीललेश्यावानित्यर्थः ॥ २४ ॥ अथ कापोतलेश्या
For Private And Personal Use Only