________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
॥११५६॥
| साहस्सिओ नरो ॥२१॥ निद्धंसपरिणामो। निस्संसो अजिइंदिओ॥ एयजोगसमाउत्तो। किण्हलेसं
सिटीक |तु परिणमे ॥ २२ ॥ युग्मं ॥ व्याख्या-एतद्योगसमायुक्तो नरः प्राणी कृष्णां लेश्यांप्रति परिणमेत्, कृष्णलेश्यां भजेदित्यर्थः. अत्र नरशब्देन केवलं पुरुष एव न गृह्यते, स्यादिष्वपि कृष्णलेश्यायाः संभवात्. एते सूत्रे उच्यमाना योगा एतद्योगास्तैः समायुक्तः सम्यग्प्रवर्तित एतद्योगसमा. युक्तः. ते के योगाः? इत्याह-पंच च ते आश्रवाश्च पंचाश्रवाः प्राणातिपातादयः, तेषु प्रवृत्तः सन्. पुनः कीदृशः ? तिरभिरगुप्तो मनोगुप्तिवाग्गुप्तिकायगुप्तिरहितः. पुनर्यः षट्सु पृथ्व्यादिकायेष्वविरतः, पट्कायोपमर्दयुक्त इत्यर्थः. पुनस्तीत्रा उत्कटा आरंभाः सावद्यव्यापारास्तेषु परिणतस्तद्रूपतां प्राप्त-15 स्तोत्रारंभपरिणतः. क्षुद्रो हि सर्वेष्वप्यहितवांछकः. पुनः साहसिकः, सहसा अविचार्य प्रवर्तते इति साहसिकः, चौर्यपरदारासेवाकारीत्यर्थः ॥२१॥ पुनः कीदृशः? निद्धंसपरिणामो नितरां ध्वंसो निध्वंसो. ऽत्यंतलोकद्वयविरुद्धचिंताविकलः परिणामो यस्य सनिबंसपरिणामः. पुनयों नृशंसो भवति, निस्त्रिंशो दि॥११५६॥ जीवान् हिंसन् यो मनागपि शंकां न करोति स निस्त्रिंश इत्युच्यते. पुनः कीदृशः? अजितेंद्रियो
%
ॐ+
For Private And Personal Use Only