________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥११५८॥१
www.kobatirth.org
लक्षणमाह
॥ मूलम् ॥ के बंकसमायारे । नियडिल्ले अणुजओ ॥ पलिउंचग ओहिए । मित्थादिट्ठी अणारि ॥ २५ ॥ उप्फालग दुडवाई य । तेणे यावि य मच्छरी । एयजोगसमाउत्तो । काउलेसंति परिणमे ॥ २६ ॥ व्याख्या - एतद्योगसमायुक्तः प्राणी कापोतलेश्यांप्रति परिणमेत् प्राप्नुयादित्यर्थः कीदृशः ? यो वंको वचसा वक्रः, पुनः कीदृशः ? बँकसमाचारः, वक्रः समाचारो यस्य स
समाचारो वक्रियाकारी. पुनर्यः 'नियडिल्ले' इति निकृतिमान्, निकृतिः शाठ्यं तद्विद्यते यस्येति निकृतिवान् पुनर्योऽनृजुकोऽसरलः, कथंचित्सरलं कर्तुमशक्त इत्यर्थः पुनर्यः 'पलिउंचग ' इति प्रतिकुंचकः स्वदोषप्रच्छादनपरः, पुनः कीदृशः ? औपधिक उपधिना कपटेन चरतीत्योपधिकः, पुनयों मिथ्यादृष्टिर्विपरितश्रद्धावान् पुनर्योऽनार्यः सम्यग्लक्षणरहितः ॥ २५ ॥ पुनर्य उत्फालकदुष्टवादी, उत्फालयति विदारयति परं यदुत्फालकं दुःखोत्पादकं दुष्टं वदते इत्येवंशील उत्फालकदुष्टवादी. पुनर्यः स्तेनश्चापि भवति चौरोऽपि भवति. पुनर्यो मत्सरी, अन्यस्य संपदं दृष्ट्वाऽसहनः, एत
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ १९१५८॥