SearchBrowseAboutContactDonate
Page Preview
Page 1089
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi उत्तरा सटीक ClKA ॥११५९॥ AAAAAGRICA योगसमायुक्त एतादृशः कापोतलेश्यावान् ज्ञेयः ॥ २६ ॥ अथ तेजोलेश्यालक्षणमाह ॥ मूलम् ॥-नीयावित्ती अचवले। अमायी अकुतूहले॥ विणीयविणए दंते । जोगवं उवहाणवं ६॥ २७॥ पियाम्मे दढवम्मे-वजमीर हिएसए॥ एयजोगसमाउत्ते। तेउलेसं तु परिणमे ॥ २८॥ व्याख्या-एतद्योगसमायुक्तः प्राणी तेजोलेश्यां पारगमेत्. कोशः प्राणी? नीचेवृत्तिः कायवाङ्मनोभिरनुत्सेको नम्रतायुक्त इत्यर्थः. पुनर्यः प्राज्यचपलो भवति, पुनरमायो मायारहितः, पुनयोंऽकुतूहली कुतुहलरहितः, पुनयों विनीतविनयः कृतगुर्वादियोन्चव्यवहारः, पुनयों दांत इंद्रियदमनपरायणः, | पुनर्योगवान् सिद्धांतपाठव्यापारवान्. पुनर्य उपधानवहननिरतः. पुनर्यः प्रियधर्मा, पुनयों दृढधर्मा, पुनर्योऽवद्यभीरुः पापभीरुको भवति. पुनयों हितैषकः सर्वजीवेषु हितान्वेषी, अथवा हितं मोक्षमिच्छतीति हितैषकः, एताशस्तेजोलेश्यावान् भवति. ॥ २८ ॥ अथ पद्मलेश्यालक्षणमाह ॥ मूलम् ॥-पयणुक्कोहमाणे य । माया लोभे य पन्नुए॥ पसंतचित्ते दंतप्पा । जोगवं उवटू हाणवं ॥ २९ ॥ तहा पयणुवाई य । उवसंते जिइंदिए ॥ एयजोगसमाउत्तो । पह्मलेसं तु परिणमे 8 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy