________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersari Gyanmandi
उत्तरा
सटीक
ClKA
॥११५९॥
AAAAAGRICA
योगसमायुक्त एतादृशः कापोतलेश्यावान् ज्ञेयः ॥ २६ ॥ अथ तेजोलेश्यालक्षणमाह
॥ मूलम् ॥-नीयावित्ती अचवले। अमायी अकुतूहले॥ विणीयविणए दंते । जोगवं उवहाणवं ६॥ २७॥ पियाम्मे दढवम्मे-वजमीर हिएसए॥ एयजोगसमाउत्ते। तेउलेसं तु परिणमे ॥ २८॥
व्याख्या-एतद्योगसमायुक्तः प्राणी तेजोलेश्यां पारगमेत्. कोशः प्राणी? नीचेवृत्तिः कायवाङ्मनोभिरनुत्सेको नम्रतायुक्त इत्यर्थः. पुनर्यः प्राज्यचपलो भवति, पुनरमायो मायारहितः, पुनयोंऽकुतूहली कुतुहलरहितः, पुनयों विनीतविनयः कृतगुर्वादियोन्चव्यवहारः, पुनयों दांत इंद्रियदमनपरायणः, | पुनर्योगवान् सिद्धांतपाठव्यापारवान्. पुनर्य उपधानवहननिरतः. पुनर्यः प्रियधर्मा, पुनयों दृढधर्मा, पुनर्योऽवद्यभीरुः पापभीरुको भवति. पुनयों हितैषकः सर्वजीवेषु हितान्वेषी, अथवा हितं मोक्षमिच्छतीति हितैषकः, एताशस्तेजोलेश्यावान् भवति. ॥ २८ ॥ अथ पद्मलेश्यालक्षणमाह
॥ मूलम् ॥-पयणुक्कोहमाणे य । माया लोभे य पन्नुए॥ पसंतचित्ते दंतप्पा । जोगवं उवटू हाणवं ॥ २९ ॥ तहा पयणुवाई य । उवसंते जिइंदिए ॥ एयजोगसमाउत्तो । पह्मलेसं तु परिणमे 8
For Private And Personal Use Only