________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
उत्तरा- ॥ ३०॥ व्याख्या-एतद्योगसमायुक्तः प्राणी पद्मलेश्यां तु परिणमेत्. कीदृशः? प्रकर्षेण तनू क्रोध-|| ॥११६०॥
मानो यस्य स प्रतनुक्रोधमानः, पुनर्यस्य मायालोभौ च प्रतनुको भवतः, पुनर्यः प्रशांतचित्तो भवति. पुनयों दांताला, पुनर्योगवांस्तथोपधानवान् भवति. ॥ २८ ॥ तथा प्रतनुवादी स्वल्पभाषी, पुनरुपशांतः कषायाभावेन शीतीमतः, पुनयों जितेंद्रियः, एतैयोंगैः समायुक्त एतद्योगसमायुक्तः पद्मलेश्यावान् भवतीत्यर्थः ॥ ३०॥ अथ शुक्ललेश्यालक्षणमाह
॥ मूलम् ॥-अझरुदाणि वजित्ता। धम्मसुक्काणि झायए ॥ पसंतचित्ते दंतप्पा । समीए गुत्ते य गुत्तिसु ॥ ३१॥ सरागे वोयरागे वा । उवसंते जिइंदिए ॥ एयजोगसमाउत्ते । सुक्कलेसं तु परिदणमे ॥ ३२ ॥ व्याख्या-अनयोरर्थः-एतद्योगसमायुक्तः प्राणी शुक्ललेश्यां परिणमेत्. एतादृशः !
कीदृशः? य आर्तध्यानरौद्रध्याने वर्जयित्वा धर्मशुक्लो धर्मध्यानशुक्लध्याने ध्यायेत्. पुनर्यः प्रशांतचित्तो दांतात्मा च भवेत्. पुनः समितः पंचसमितियुक्तस्तिसृषु गुप्तिषु गुप्तो भवेत्. ॥३१॥ स पुनः ॥११६०॥ सरागोऽक्षीणानुपशांतकषायो वीतरागस्ततोऽन्यः (क्षीणोपशांतकषायः) उपशांतो जितेंद्रियः, एतै
For Private And Personal Use Only