________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा ॥ १०३० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यस्य तत्सुखस्पर्श, द्विसमयस्थितिकं, द्वौ समयौ यस्याः सा द्विसमया, द्विसमया स्थितिरस्येति द्विसमयस्थितिकं तद्विसमय स्थिति कस्वरूपमाह - प्रथमसमये बद्धं, स्वस्य स्पर्शनायाधीनं कृतं, अधीनकरणात्स्पृष्टमपि द्वितीये समये तद्बद्धं स्पृष्टं वेदितं कायेनानुभृतं. तृतीयसमये निर्जीर्णं परिशाटितं, निष्कषायस्योत्तरकालस्थितेरभावो वर्तते, उत्तरकाले सकषायस्य बंधो भवति, परं केवलिनो न भवति तदेव पुनः सूत्रकारो भ्रांतिनिवारणार्थमाह - तदीर्यापथिकं कर्म केवलिनो बद्धमात्मप्रदेशैः सह श्लिष्टं स्पृष्टं व्योम्ना पटवत्, तथा स्पृष्टं मसृणमपि कोमलमपि कुड्यापतितशुष्कचूर्णवदिति विशेषद्वयेन केवलिनो हि निषत्तनिकाचितावस्थयोरभावः पुनरुदीरितमुदयप्राप्तं सद्वेदितमनुभूतं, केवलिनो ह्युदीरणा न भवति, ततो निर्जीर्णं क्षयमुपगतं. ततः 'सेकाले ' इति एष्यत्काले आगामिनि कालेऽकर्मा चापि भवति, कर्मरहितो भवतीत्यर्थः ॥ ७१ ॥ अथ शैलेश्यकर्मताद्वारद्वयमर्थतो व्याचिख्यासुराह
॥मूलम् ॥ -- अहाउयं पालयित्ता अंतोमुहुत्तावसे साउए जोगनिरोहं करेमाणे सुहुम किरियं
For Private And Personal Use Only
सटीकं
॥ १०३० ॥