________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १३० ॥
30869686e
980606006001
www.kobatirth.org
॥ मूलम् ॥ कम्माणं तु पहाणाए । आणुपुवीकयाइओ ॥ जीवा सोहिमणुपन्ना | आययंति | मणुस्सुयं ॥ ७ ॥ व्याख्या - तु पुनर्जीवाः शोधिं दुष्टकर्मनाशस्वरूपां लघुकर्मणामनुप्राप्ताः संतो मनुष्यत्वमाददते नृजन्म प्राप्नुवंतीत्यर्थः, कयानुपूर्व्या ? अनुक्रमेण शनैः शनैः कदाचित्कर्मणां | मनुष्यगतिविघ्नकराणां प्रकर्षेण हानिः प्रहानिस्तया प्रहाण्या प्रकर्षेण हीनतया.
॥ मूलम् ॥ - माणुस विग्गहं लद्धा । सुईधम्मस्स दुलहा ॥ जं सुच्चा पडिवजंति । तव खंतिमहंसयं ॥ ८ ॥ व्याख्या — मानुष्यं विग्रहं लब्ध्वा मानुष्यं शरीरं प्राप्य तस्य धर्मस्य श्रुतिर्दुर्लभा, धर्मश्रवणं दुःप्राप्यमित्यर्थः, यं धर्मं श्रुत्वा जीवास्तप उपवासादिकं क्षांतिं क्षमामहिंस्रतां सदयत्वं प्रतिपद्यतेंगीकुर्वति, यस्य धर्मस्य श्रवणाजीवास्तपस्विनो भवंति, क्षमावंतो भवंति, दयालवश्च भवंतीत्युक्तेन बौद्धादीनां धर्मनिषेधः कृतः ॥ ८ ॥
॥ मूलम् ॥ - आहच्च सवणं लद्धं । सद्धा परमदुलहा ॥ सुच्चा नेयाउअमग्गं । बहवे परिभस्सई ॥ ९ ॥ व्याख्या -' आहञ्चेति' कदाचित् श्रवणं धर्मश्रवणं लब्धं प्राप्तं, तदा धर्मश्रवणं लब्ध्वापि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
999999999999999999990
सटीकं
॥ १३० ॥