________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥११७॥
KAPOORAKAR
गमे-तिरिनरआगामियभव-लेसाए अइगए सुरा निरया ॥ पुत्रभवलेससेसे । अंतमुहुत्ते मरणमिति ॥१॥ अत एव देवानां नारकाणां लेश्यायाः प्रागुत्तरभवांतर्मुहर्तद्वयसहितनिजायुःकालं यावस्थितिमत्त्वमुक्तं. ॥ ६०॥ संप्रत्यध्ययनार्थमुपसंजिहीर्षराह
॥ मूलम् ॥-तम्हा एयासिं लेसाणं । अणुभागे वियाणिया । अप्पसत्था उ वजित्ता। पसस्थाओ अहिट्टिएत्तिवेमि ॥ ६१॥ व्याख्या-मुनिस्तस्मात्कारणादप्रशस्ता लेश्या दुर्गतिकारणं, प्रश|स्ता लेश्याः सद्गतिहेतुः, सर्वासां प्रशस्ताप्रशस्तानां लेश्यानामनुभागान् रसान् विज्ञाय, अप्रशस्ता लेश्याः कृष्णनोलकापोताख्यास्तिस्रो वर्जयित्वा, प्रशस्तास्तेजःपद्मशुक्लाख्यास्तिस्रो लेश्या अधितिष्टेत्, भावप्रतिपत्त्याश्रयेदिति सुधर्मास्वामी जंबूस्वामिनं प्राह, हे जंबू ! अहं श्रीवीरवाक्यादिति ब्रवीमि. ॥ १६ ।। इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां चतुस्त्रिंशमध्ययनमर्थतः संपूर्ण. ॥ ३४ ॥ श्रीरस्तु ॥
PAKRACIRCRACANCINGCOC
द॥११७४॥
For Private And Personal Use Only