________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
APNGREG5609005065654856086ccccccensesceter
सटोकं
॥११७५॥
*++KA+Ko+k+ko+
है ॥ अथ पंचत्रिंशमध्ययनं प्रारभ्यते ॥
%20227307430223333333333333333333333333sh पूर्वस्मिन्नध्ययनेऽप्रशस्तलेश्यास्त्याज्याः, प्रशस्ताः लेश्याश्च ग्राह्या इत्युक्तं, अग्रेतनेऽध्ययने च भिक्षुणां गुणा उच्यते. प्रशस्ता लेश्या हि गुणवतां भिक्षुणामेव संभवंतीति पूर्वापरयोः संबंधः,
॥ मूलम् ॥-सुणेह मे एगग्गमणे । मग्गं बुद्धेहिं देसियं ॥ जमायरंतो भिक्खू । दुक्खाणंतकरो भवे ॥१॥॥ व्याख्या-हे शिष्याः ! मम कथयतो यूयमेकाग्रमनसः संतस्तं मार्ग गुणव
साधुभार्ग शृणुत ? तमिति किं ? यं मार्ग समाचरन् भिक्षुःखानामंतं करोति. कीदृशं तं मार्ग? | | बुधैस्तीर्थकरैर्देशितं विस्तरत्वेन प्रकाशितं. ॥१॥ का ॥ मूलम् ।।-गिहवासं परिच्चज । पवजामस्सिओ मुणी ॥ इमे संगे वियाणिजा। जेहिं
सज्जति माणवा ॥२॥ व्याख्या-गृहवासं परित्यज्य प्रवज्यामाश्रितो मुनिरिमान् वक्ष्यामाणांस्तान संगान् पुत्रकलत्रादीन् संसारहेतून् विजानीयात्. तान् कान् संगान् ? यैः संगैबधनैः कृत्वा मानवाः
R-CHAMPCASCUSSC
॥११७५॥
For Private And Personal Use Only