________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा- मपि साधुस्तामेव ज्ञाति, तदेव कुलं च प्रकाश्याहारं गृह्णाति तदाजीविकादोषश्चतुर्थः ४. यदा सटोक
खकीयं दीनत्वं दयालुत्वं गृहस्थाने प्रकटीकृत्याहारादिकं गृह्णाति तदा वनीपको दोषः पंचमः ५. ८७०॥
यदा वैद्यवन्नाडिकां दृष्ट्वा वमनविरेचनाजीर्णज्वरादीनां भेषजमुपदिश्य वैद्यकं कृत्वााहारं गृह्णाति | तदा चिकित्सादोषः ६. यदा गृहस्थं भापयित्वा शापं दत्वााहारं गृह्णाति तदा क्रोधपिंडः सप्तमो दोषः ७. यदा साधूनां समक्षं पणं कृत्वा, तदाहं लब्धिमान् यदा भवतां सरसमाहारममुकगृहादा
नीय ददामि, इत्युक्त्वा गृहस्थं विडंब्य गृह्णाति तदाऽष्टमो मानपिंडदोषः ८. यदा मायां कृत्वा लो २ भाद्वेषं परावृत्याहारं गृह्णाति तदा मायापिंडो नवमो दोषः ९. यदा लोभेन सरसाहारलौल्येन भ्रांत्वा
भ्रांत्वामहारं गृह्णाति तदा लोभपिंडो दशमो दोषः १०. यदा पूर्व पश्चाद्वा गृहस्थस्य स्तुतिं विधत्ते, | आहारं च गृह्णाति तदा संस्तवदोष एकादशः ११. यदा विद्यया सुरं साधयित्वा भोजनं साधयति, तदा विद्यापिंडो द्वादशो दोषः. अथवा विद्यां पाठयित्वा ग्रंथमध्याप्य भोजनादिकं गृहस्थाद् गृह्णाति,
P॥८७०॥ तदा विद्यापिंडो द्वादशो दोषः. १२. यदा कार्मणं मोहनं यंत्रमंत्र साधयित्वा कृत्वा दत्वामहारादिकं
HAMARCANCER-546CS
For Private And Personal Use Only