________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा-1
॥८७१॥
HOOLCANCHORE-REC5-151560
गृह्णाति तदा मंत्रदोषस्त्रयोदशः १३. यदा अदृश्यीकरणाद्यं जनमोहनचूर्णयोगेनाहारं गृह्णाति तदा चतुर्दशश्चर्णयोगो दोषः १४. यदा मुग्धलोकान् सौभाग्यादिविलेपनराजवशीकरणादितिलकेन जलस्थलमागोल्लंघनसुभगदुर्भगविधिमुपदिश्याहारं गृह्णाति, तदा योगपिंडदोषः पंचदशः १५. यदा पुत्रादिजन्मदूषणनिवारणार्थ मघाज्येष्टाश्लेषामूलादिनक्षत्रशांत्यर्थं मूलैः स्नानमुपदिश्याहारादिकं गृह्णाति, तदा षोडशो मृलकर्मदोषः १६. एवमुद्गमोत्पादनादिदोषाः, सर्वेऽपि गवेषणायां द्वात्रिंशदोषा भवंति. ३२. अथ द्वितीयायां ग्रहणैषणायां दश दोषाः कथ्यंते-यदा दायकः शंकां कुर्वन् ददाति, साधुरपि जानात्यसौ दायकः शंकां करोति, एवं सत्याहारं गृह्णाति, तदा प्रथमं शंकितो दोषः, १. द्वितीयो मेक्षितो दोषः स द्विविधः, सचित्तेन खरंटित आहारः, अचित्तेन खरंटितश्चाहारो भवति, तदा म्रक्षितदोष उच्यते २. यदा पृथिव्यां जलेऽग्नो वनस्पतिमध्ये त्रसजीवानां मध्ये निक्षिप्तमाहारं ददाति, तदा निक्षिप्तस्तृतीयो दोषः३. यदा चित्तमाहारमपि सचित्तेनाच्छादितं स्यात्तदा पिहितदोषश्चतुर्थः४. पिहितदोषस्य चतुभंगी यथा-सचित्तमाहारं सचित्तेन पिहितं १, अचित्तमाहारमचित्तेन पिहितं २,अ
C5%CE
-%
॥८७१॥
For Private And Personal Use Only