SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा ॥८७२॥ % %AG-NESCHOOLG-15- 16CK चित्तमाहारं सचित्तेन पिहितं ३, सचित्तमाहारमचित्तेन पिहितं ४. एवं चतुर्भग्यामचित्ताहारमचित्तेन सटोक पिहितमत्र कोऽपि न दोषः. यदा बृहद्भाजने स्थितमाहारं तत्रस्थभाजनेन दातुमशक्यत्वेन तद्भाजने स्थितमपरत्रोत्तार्य, अथवा तस्माद्भाजनादपरस्मिन् भाजने उत्तार्याहारं ददाति स संहृतदोषः पंचमः ५. यदा असमर्थः पंडकः शिशुः स्थविरोध उन्मत्तो मत्तो ज्वरपीडितः कंपमानशरीरो निगडबद्धो हडे क्षिप्तो गलितहस्तश्छिन्नपादः, एतादृशो वा दाता ददाति तदा दायकदोषः. पुनर्यदा कश्चिदायिका दायको वाऽग्निं प्रज्वालयन्, अरहट्टकं भ्रामयन, घरट्टके चान्नपीषणं कुर्वन्, मुशलेन खंडयन्, शिलायां लोप्टकेन वर्तयन्, चरख्यां कार्पासादिकं लोढयन्, रुतं वा पिंजयन्, सूर्पकेण धान्यमाच्छोटयन्, फलादिकं विदारयन् , प्रमार्जनेन रजः प्रमार्जयन्, इत्याद्यारंभं कुर्वन्, तथा भोजनं कुर्वन्, स्त्री च या संपूर्णगर्भा स्थिता भवति, पुनर्या च स्त्री बालंप्रति स्तन्यं पाययंती, पुनस्तं बालं रुदंतं मुक्त्वाजहारदानायोत्तिष्टति, पुनर्यः षट्कायसंमर्दनं संघद्दनं वा कुर्वन् साधुं दृष्ट्वा हंडिकोपरिस्थमग्रपिंडमुत्ता P८७२॥ रयति, इत्यादयो बहवो दायकदोषाः. इति षष्टो दायकदोषः ६. यदाऽनाभोगेनाऽविचार्यैव शुद्धा EKAR For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy