SearchBrowseAboutContactDonate
Page Preview
Page 1127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरासंठाणओविय ॥२३॥ व्याख्या-पुद्गलो वर्णतः कृष्णः कजलनिभो भवेत्, स कृष्णः पुद्गलो गंधतो भज्यः सटोक सुगंधो भवति, दुर्गंधोऽपि भवति, न तु सुरभिरेव, न तु दुरभिरेव, किं तु कृष्णवर्णपुद्गलः सुगंधोऽपि ॥११९७॥ भवति, दुर्गंधोऽपि भवति.सुरभिर्दुरभित्वेन परिणमति, दुरभिः सुरभित्वेन परिणमति, न तु नियतगंध एवेति भावः. एवं रसतः स्पर्शतश्चैव भाज्यः, रसानां पंचानां मध्ये एकस्माद्रसादसांतरपरिणतो भवति, स्पर्शानामष्टानां मध्ये एकस्मात्स्पर्शात्स्पर्शातरपरिणतो भवतीति भावः. तथा पुनः स एव पुद्गलः संस्थानतोऽपि भाज्यः, पंचानां संस्थानानां मध्ये एकस्मात्संस्थानात्संस्थानांतरपरिणतो भवतीति भावः. अत्र गंधौ द्वौ, रसाः पंच, स्पर्शा अष्टो, संस्थानानि पंच, मीलिता विंशतिः, इत्येक एव कृष्ण18 वर्णो विंशतिविधो भवति. ॥ २३ ॥ अथ नीलस्य भंगानाह४ ॥ मूलम् ॥-वन्नओ जे भवे नीले । भइए से उ गंधओ॥ रसओ फासओ चेव | भइए संठाणओवि य ॥ २४ ॥ व्याख्या-यः पुद्गलो वर्णतो नीलो भवति, स पुद्गलोऽपि गंधतः सुरभिगं IP॥११९७॥ धदुरभिगंधतो भाज्यः, च पुनः स पुद्गलो रसतः पंचविधतिक्तकटुकादितो भाज्यः, च पुनः स्पर्श. CHAKK+KKARAN 55ॐॐॐ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy